Tuesday, September 16, 2008

Ananda Anubhuti - in Roman Sam'skrta ( Hindi & Bengali) - A panorama

62. Hanbara tat’a para, jha’r’iyom’ ka’ jhuramut’a

Hanbara tat’a para, jha’r’iyom’ ka’ jhuramut’a;
Gilahariyom’ ke per‘om‘ para
Car’hane utarane kii chat’apat’a’hat’a.
Cahakatii cir‘iyom‘ ke ur’ane kii phuraphura’hat’a;
Saje vraks’hom’ para shveta pus’pom’ kii khilakhila’hat’a.
Sha’nta shveta batakhom’ ka’, Jala vicaran’a karana’;
Vana jiivom’ ka‘ culabula’hat’a mem‘, jala piinaa.
Shva’na ka’ bhraman’a karate hue,
Jala dha’ra’ mem’ ku’da par‘ana’;
Paks’iyom’ ka’ per‘a se ku’da,
Jala mem’ d’ubakii laga’na’.
Hanbar tumane kitanii
Piir’iyom’ ko ra’ha dikha’yii hae;
Kitane vya’pa’rom’ kii niim’va laga’ii hae.
Kitane suha’vane phu’la saja‘,
T’oront’o nagarii basa’yii hae;
Kitanii dha’ra’em’ baha’iim’ haim’ aura
Aum’nt’a’rio jhiila mem’ mila’iim’ haem‘.
Hara samaya ya’da a’tii hae mujhe;
Tumha’re calate rahane kii chat’apat’a’hat’.
Mere mana ko varavash nikat‘a;
Bula’ne kii tumha’rii a’hat’a.
-------------
Hanbara = Aumt’a’rio ( Kana’d’a’ ) mem’ bahatii ek nadii।

69. Desha ka’la pa’tra kii svara lahariya’m’

Desha ka’la pa’tra kii svara lahariya’m’,
Sras’t’a’ se tarangita haem’.
Ananta pa’tra, ananta deshom’ mem’,
Ananta ka’la mem’, liila’yita haem’;
Chandita spandita haem’, Thirakita a’nandita haem’.
Prathvii kii parikrama’ karate upagraha ka’ patha,
Shu’nya se siidhii rekha’ ja’na par‘ata’ hae;
Sras’t’i ka’ samaya bhii vaise hii,
Adi ananta ke biica a’yojita hae.
Bra’hmii mana ka’la cakra kii gati ko,
Bhanpa sakata’ hae, ma’npa sakata’ hae,
Chala’m’ga sakata’ hae;
Jha’m’ka sakata’ hae, jhakajhora sakata’ hae.
Tvarita kara sakata’ hae, jham’krata kara sakata’ hae.
Bra’hmii mana jiivaa’tma’ ko suniyojita karata’ hae;
Desha ko vya’paka vyavasthita karata’ hae.
Ka’la kii a’peks’ika gati ko sam’yojita karata’ hae;
Sras’t’i prabandha ko pragatishiila bana’ta’ hae।
78. He kras’n’a ! avataran’a se pu’rva, a’ka’sha va’n’ii kara’

He kras’n’a ! avataran’a se pu’rva, a’ka’sha va’n’ii kara’
Jagata ko pu’rva su’cita karana’;
Kya’ tha’, apane u’par, a’pattiyom’ ko
a’mantrita karana’ ?
Ya’ tha’, apanii sras’t’i mem‘,
a’ne ka’ ka’ma a’sa’na karana’ !
Pu’rva su’cana’ de, shos’aka sha’saka kii,
bhaya vratti ko prajjvalita karana’;
Aura phira, usakii krodha’gni ko jaga’,
karma mem’ use prerita karana’.
Jagata ko usake karma dikha’;
usakii ba’stavikata’ ka’ bha’na kara’na’.
Svayam para, nija janom’ para,
shos’aka ka’ a’kraman’a jhelana’, sahana’;
Shos’ak ko asaphala kara’,
usa para niyam’tran’a karana’.
Asurii shakti ko shamita kara,
sa’tvikata’ ko protsahita karana’;
Dhiire dhiire shos’an’a ko
sama’pta ya’ samarpita kara’na’।

98. Niya’gra’ kii niirava bu’dem’

Niya’gra’ jala prapa’ta kii niirava bu’m’dem‘,
Ana’ya’sa avaroha kii a’sham’ka’ mem’ haem’
a‘nkhem’ mu’nde;
Dhiimii huii gati se gam’bhiira huii bu’ndem‘,
T’at’olatii haem’, bandha kii gahara’ii nayana mu’nde.
Kucha bu’ndem’ karatii haem’ praya’sa,
Dhara’tala se jut’ane ka’, bandh ke isii ora rahane ka’,
Usakii garima’ samajhane ka’;
A’ge kii u’para kii bu’ndom’ ko, usa ora ja’te dekha,
Vismita haem’ , bhayamaya haem’,
aura kucha haem’, ashoka.
Piiche bahate jala ke saa’vega se piir‘ita,
Niice kii dha’ra’om’ se prakampita;
Bandha ke u’para bahane ko prata’r’ita,
Jala bu’ndem’ haem’, vyatha’ se a’lor‘ita.
Ana’ya’sa a’ye a’vega kii jala dha’ra’,
Le calatii hae, unhem’ usa ora, karake a’tmaha’ra’;
Vismita jala bu’ndom’ ka’ saka’sha,
Vismrata kara deta’ hae ma’nava ka’ cida’ka’sha।
129। Advaeta dvaeta advaeta
Prabhu kya’ tuma dvaeta ho ! Kya’ tuma advaeta ho !
Ya’ phira ' advaeta dvaeta advaeta ’ ho !
Kya’ tuma advaeta se, sagun’a ho, dvaeta hue, ananta hue ?
Tumha’rii ananta satta’ ke ansha;
Tuma mem’ mila, kya’ phira advaet hue.
Ma’nava ka’ 'aham brahma’smi' anubhava karana’,
Apane astitva ko hae, samajha lena’;
Sva’bha’vika hae tumase milane para,
Aham‘ka’ra ka’ a’kara tumamem’ viliina hona’.
Tatvatah cara’cara satta’ ko tumha’rii samajha lena’;
'Ahama Brahma’smi' se pare,
'Sarvangam Brahma Mayanga jagata', anubhu’ta karana’.
Jaise pita’ banakar hii, pita’ kucha samajha a’te haem’;
Vaise hii ' Aham Brahmaa’smi ' anubhu’ta kara jiiva,
Tuma ko kucha samajha pa’te haem’.
Kintu jaise pita’ banate hii,
Karttavya va adhika’ra bar’ha ja’te haem’;
Tumha’ra’ svaru’pa anubhu’ta karate hii,
Ma’nava ke karttavya va adhika’ra bar’ha ja’te haem’।

31. Ogo Madhu tumi a’o ( Bengali )

Ogo Madhu tumi Ao, mor man madhu niye jAo;
Tumi mora pa’ne ca’o, more nija pa’ne niye ja’o.
Tumi eshe, mora pa’ne bose,
Tumi kichu kichu kare ja’o, ja’ha’ kichu mananete ca’o.
Kichu kichu katha’ kaye ja’o, kichu kichu byatha’ sune ja’o.
Mora sancita madhu a’che, shudhu madhu a’che;
Kha’nt’i madhu a’che, kichui to bence a’chi.
Sei toma’ya dete ca’i, tumi a’o.
A’mi toma’ri madhurima’ ca’i, a’mi toma’ri ma’dhurii dekhii;
A’mi toma’ri shobhanii dekhii, toma’ra mananei d’olii.
Tumi a’o, mora mana madhu niye ja’o.
Mora more bole ja’ kichu a’che, se saba tora’i to a’che;
Tumi eshe bha’lobese, a’ma’ke niye ja’o।
132. Tumha’re su’ks’ma prema kii anubhu’tiyom’ ko
Tumha’re su’ks’ma prema kii anubhu’tiyom’ ko;
Maem’ a’nanda umanga kahu’n ya’ a’nanda tarangq kahu’n.
A’nanda anubhu’ti kahu’n ya’ anubhu’ti a’nanda kahu’n;
Sras’t’i prabandha ke sura kahu’n
ya’ a’dhya’tmika prabandha kahu’n.
Jo bhii kahu’n, ve tumha’rii hii vidha’ ya’ kala’ haem’.
Tumha’re liye, bana’ii pus’pa ma’la’ haem’.
Unakii sugandha saundarya tumha’ra’ hae;
Unako dha’ge mem’ pirone ka’ a’nanda mera’ hae.
Tuma unake sahasra’ra ke hara dala para,
Apane pada kamala rakho.
Unaka’ hradaya kamala adharom’ se spars’a karo;
Apane hradaya pat’ala para rakha use a’nandita karo.
Unake roma roma mem’ rama ja’o;
Tuma jana jana ko sihara’o;
Hara tana mana mem’ tuma ga’ ja’o;
Hara dhar’akana mem’ tuma basa ja’o।
138. Tuma sha’shvata sundara abhinava ho
Tuma sha’shvata sundara abhinava ho,
jiivana ke ra’ga suna’ ja’o.
He a’nandita Prabhu ke pra’n’ii;
pra’n’aom’ ke giita suna’ ja’o.
Tuma madhumaya ru’pa liye a’o;
bha’vom’ mem’ bharakara ga’ ja’o.
Jiivana ka’ srota dikha’ ja’o;
srotom’ ko jiivana de ja’o.
Madhu ma’khe sa’ranga ke sa’ks’ii,
svapnom’ se du’ra nahiim’ ja’o;
Mohana vijina‘na bharii mamata’,
ma’nava ko a’ja dikha’ ja’o.
Bhu’mi kii bha’s’a’ bha’vom’ mem’,
a’nanda umangem’ bhara ja’o;
Bhu’ma’ kii anahad va’n’ii mem’,
a’nanda sudha’ rasa sarasa’o।

139. Maem’ ra’ga dhara’ ke kya’ ga’u’m’

Maem’ ra’ga dhara’ ke kya’ ga’u’n,
tumhare sura mem’ ulajha’ ja’u’n;
Tumhare ranga mem’ rangata‘ ja’u’n,
jiivana kii kama sunata’ ja’u’n.
Maem’ a’nandita surabhita sura hu’n,
anubhu’ti se maem’ mohita hu’n;
Riddhi siddhi kii ma’ya’ se,
thirakita avimohita modita hu’n.
Maem’ kya’ dekhu’nga’ sunalu’nga’,
kya’ tuma se kucha kaha pa’u’nga’ ?
Mujhase tuma kya’ le pa’oge,
maem’ tumako kya’ de pa’u’nga’.
Sumadhura shobhana hae tumhara’ sura,
mohana abhinava Madhu se madhukar;
Tuma sunalo mere ura ke sura,
sura ura mem’ le de do nava svara।
141. Ta’n’d’ava jaga mem’ Prabhu kama karado

Ma’navata’ shos’ita vicalita hae,
a’tankita shankita bhayamaya hae;
Ta’n’d’ava jaga mem’ Prabhu kama karado,
Anandita jana gan’a mana karado.
Ma’nava mana vihansita thirakita ho,
bhojana shiks’a’ saba ko ghara ho;
Aos’adhi vastrom’ kii kamii na ho,
mana pra’n’om’ mem’ sa’tvikata’ ho.
Saba dharmom’ mem’ ho ' Madhu ' priiti,
shubha niiti siikhe ra’janiiti;
Vya’pa’rii vya’paka dharma sahita,
seva’ bha’vii hom’ karma pravrata.
Sat karmom’ mem’ ma’nava hom’ rata,
kraya shakti sabhii pa’yem’ avirata;
Hom’ du’ra mu’lya vraddhi rishvata,
sha’sana sha’saka hom’ anusha’sita.
Ja’grata Prabhu saba jana ko kara do,
mantrita abhimantrita mana kar do.
Tantrita jhankrata jaga ko kara do,
a’nandita ' Madhu' Prathvii kara do।
142. Shya’mala sa’ranga niila’mbara mem’
Shya’mala sa’ranga niila’mbara mem’,
gar’hata’ bunata’ chavi prati pala mem’;
Kitanii kriir’a’a sa’ranga svara mem’,
niiravata’ kitanii nabha ura mem’.
Kitane dviipom’ ko tuma gar’hate,
kitane sa’gara hrada mem’ rakhate;
Kitane mana kii bha’s’a’ par’hate,
sa’jom’ mem’ kitane tuma sajate.
Parvata pashu paks’ii tuma banate,
nabha na’t’aka mem’ na’yaka rahate;
Bahu a’ya’mom’ mem’ rama lete,
jhankrata spandita ho ja’te.
Vicalita bikhare tuma jaba rahate,
virahita besudha bemana hote;
Va’yu ke jhonke a’ja’te,
vihansita thirakita tuma cala dete.
Parilaks’ita dras’t’a’ ko karake,
mana sras’t’a’ mem’ arpita karake;
A’o Prathvii ke pra’ngan’a mem‘,
' madhu ' pra’n’om’ ke hradayangana mem’।

148. Na’shapa’tii ke biija

Na’shapa’tii ke madhur phal mem’ tumha’ra‘,
Usake biija ko itana’ saheja kara rakhana’;
Usake visha’la braks’a ke niice mu’la biija ko,
Bhu’mi mem’ itana’ gahara’ daba’ kara rakhana’.
Bhu’migata biija ko anuku’la jalava’yu de,
Ankurita kara dhiire dhiire paudha’ bana’ dena’.
Biija ko dhara’ dhu’la mem’ mila’, sama’pta pra’yah kara dena’;
Sardii garmii hima vars’a’ sahate hue, paudhe ka’ braks’a ho ja’na’.
Vasanta mem’ visha’la braks’a ka’ pallavita pus’pita ho ja’na’,
Kitane jana jiivana ko cha’ya’ va sugandha se trapta kara dena’.
Agan’ita phala khila’ ma’nava pashu paks’iyom’ ko
sa’tvika kara dena’;
Itane sukha dukha dekhate hue bhii, eka rasa a’nandita rahana’.
Hemanta kii a’hat’a mem’, braks’a ka’ patra vihiina ho ja’na’;
Hima vars’a’ sahars’a saha, vasanta kii ra’ha takana’.
Anukju’la samaya a’ne para punah pallavita ho ja’na’;
Shveta pushpom’ ka’ khila ut’hana’,
phalom’ ka’ avatarita ho ja’na’.
Rahasyamaya hae Prabhu, tumha’re biija ka’ jiivana !
Bhu’migata ho samaya a’ne para, braks’a bana ja’na‘.
Sras’t’i ko yatha’ sambhava ' Madhu ' phala khila’te ja’na’;
phala mem’ antarnihita bija ka’,
Sras’t’i mem’ bikhara ja’na’।
151. Ashiirva’da ka’ mahatva

A’shiirva’da a’nanda ka’ prasa’da hae,
A’shiirva’da vishva’sa ka’ nihshva’sa hae;
A’shiis’a shiis’a ka’ abhimantran’a hae,
A’shiis’a a’sha’ ko a’mantran’a hae.
A’nanda ka’ ' Madhu' va’da de mahata a’tma’,
hama’ra’ patha prashasta karatii hae;
apanii a’tma’ ke sam’vega se hama’rii gati
tvarita kara, tarangita karatii hae.
Prabhu hamem’ a’shiirva’da le de pa’ne mem’, saks’ama karem’;
Dhara’ para bharapu’ra bhakti bha’va bahem’.
Krapa’ dha’ra’ dhara’ para avirata bahe,
Gurutvapu’rn’a krapa’ bha’va barasate rahem’.
Mahata bha’va pa’kara hii, a’shiirva’da lene ka’ bha’va samajha a’ta’ hae;
Brahata bha’va ananta ho kara hii, ' Madhu ' a’shiirva’da de pa’ta’ hae।
152. Milita nirn’aya kii mahatta’

Sama’ja mem’ milita nirn’aya kii mahatta’,
guruttama va mahattama hae;
Vyaktigata nirn’aya ko sama’ja se,
anumodita kara’ lena’ atyuttama hae.
Vyaktigata nirn’aya hama’re mana shariira a’tma’ kii,
Avasthiti ka’ pratiphalana hae;
Sa’ma’jika a’shiirva’da hama’re a’tmiiya nirn’aya ko,
Paripakva anumodita tarngita karata’ hae.
Paraspara vinimaya se kiya’ vyakti va sama’ja ka’ nirn’aya,
Santulan suvyavastha’ suyog deta’ hae;
Jiivana mem’ kiye milita nirn’aya karma,
A’nanda taranga sa’phalya sa’dhana’ la’te haem’.
Nirn’aya jitane sahaja atmiiya sammati se hom’,
Sa’ma’jika saphalata’ atmonnati utane hii tvarita hote haem’.
Pa’riva’rika va sa’ma’jika nirn’aya sadaeva,
Paraspara upaka’rii prabha’vaka’rii va a’nanda deya hote haem’.
Atma’em’ unnata hom’, shreya ko samajhem’;
Mahata kii mahatta’ ja’nem’, is’t’a ko pahaca’nem’.
A’shiirva’da ka’ mahatva ja’nem’, milita nirn’aya karem’;
Bhakti va krapa’ karem’, sras’t’i ko 'Madhu' a’nanda se bharem’।
153. Kam’kar’a ke kan’a kan’a kii katha’ kucha karun’a hae
Kam’kar’a ke kan’a kan’a kii katha’ kucha karun’a hae;
Para 'Madhu' rasa mem’ d’u’bii vaha a’nandita sagun’a hae.
Hradaya krandana se kincita vicalita hae;
Para marma mem’ vaha thirakita vihansita hae.
Usake bahurangii bahuru’pii virala svaru’pa mem’;
Kitana’ saundarya lasita itiha’sa chipa’ hae.
Usake arama’nom’ kii at’t’a’lika’om’ mem’,
Kitanii vidha’yem’ baha’rem’ vyavastha’yem’ bikharii haem’.
Kitanii ulka’yem’ a’ka’sha se a’kar usase milii haem’;
Kitane sa’garom’ kii man’i dhu’la kan’a banii haem’.
Kitanii parvata shikha’yem’ hima mem’ t’hit’huriim’ haem’;
hima nada sanga nandita ho, dhara’ para bikharii haem‘.
Pa’vana parvata shila’yem’ bhii ma’nava se pujatii haem’,
Dha’ra’om’ mem’ bahe patthara bhii sundar ho siharate haem’.
Kitanii shila’ kam’kar’a dhu’la,
graha upagrahom’ se la’ hama dekhe haem’;
Hama’re kitane shu’nya ya’na
anya grahom’ para ja’ dhu’la kan’a bane haem’।
155. Maha’ vis’phot’a va Brahma kan’a
( Big Bang & God Particle)
' Maha’ vis’hphot’a ' ka’ prayoga kara vaejina‘nika,
' Brahma kan’a ' ko ja’nana’ ca’hate haem’.
Par kya’ Brahma unhem’, saba kucha jana’ne ko
Svayam yugom’ se tatpara nahiim’ hae ?
Do vars’a tvaraka ( Accelerator ) mem’ rakha,
Eka kharaba degree centigade tak garma kara,
Pada’rtha ke a’dha’rabhu’ta avibha’jya kan’a ko,
'Kan’a bhaotika sha’strii' samajhana’ ca’hate haem’.
Para kya’ ma’nava a’t’ha araba dollar ka’ yaha prayoga kara,
Pada’rtha va Parma’tma satta’ ke rahasyom’ ko
d’ham’ga se ja’na sakata’ hae ?
Kya’ kisii satta’ ka’ astitva, bina’ sras’t’a’ ke
pala bhara bhii, raha sakata’ hae ?
Kya’ sras’t’i ka’ hara jiiva, hara pala, hara vidha’ mem’;
Sras’t‘a‘ Brahma kan’a, vishva vyavastha’ ka’,
'Madhu' izaha’ra nahiim’ kara raha’ hota’ hae.
Sras’t’a’ ka’ rahasya kya’,
pada’rtha ko bina’ vis’phot’ita kiye, nahiim’ ja’na’ sakata’ hae ?
Kya’ sras’t’i ke pra’n’ii, ma’nasa’dhya’tmika vijina‘na dva’ra’,
Yaha rahasya ja’nate hue, hara pala prayoga nahiim’ kara rahe haem’.
Kya’ sras’t’i prabandha kii vyavastha’, ve nahiim’ kara rahe haem’ !
159. Prabhu tumha’re a’loka mem’ !
Prabhu tumha’re a’loka mem’,
kitanii a’bha’em’ ubhariim’ !
'Madhu' tumha’re ma’dhurya mem’,
kitanii 'Madhu Giiti' utariim’.
Kitanii vidha’em’ vidya’ bana bahiim’,
kitanii pratibha’em’ pratibhu’ta huyiim’.
Kitane sukha dukha a’nanda dha’ra’ bana bahe,
kitanii piir’a’em’ viina’ bana ga’yiim’.
Vishva kii vya’pakata’ ura mem’ dha’ ga’yii,
Jiivana kii sa’rthakata’ antarmana ranga ga’yii.
Guru kii krapa’ kitana’ ranga la’yii,
dhara’ kii dhu’li kitanii mana bha’yii.
Kitanii pratikriya’em’, preran’a’ bana a’yiim’,
kitanii dyotana’em’ cetana’ bana ga’yiim’.
Kitane da’nava, ma’nava bana ga’ye;
kitane ma’nava, mana se tara ga’ye.
---------

No comments: